ऋग्वेद - मण्डल 10/ सूक्त 187/ मन्त्र 2
यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा॑ति॒रोच॑ते । स न॑: पर्ष॒दति॒ द्विष॑: ॥
स्वर सहित पद पाठयः । पर॑स्याः । प॒रा॒ऽवतः॑ । ति॒रः । धन्व॑ । अ॒ति॒ऽरोच॑ते । सः । नः॒ । प॒र्ष॒त् । अति॑ । द्विषः॑ ॥
स्वर रहित मन्त्र
यः परस्याः परावतस्तिरो धन्वातिरोचते । स न: पर्षदति द्विष: ॥
स्वर रहित पद पाठयः । परस्याः । पराऽवतः । तिरः । धन्व । अतिऽरोचते । सः । नः । पर्षत् । अति । द्विषः ॥ १०.१८७.२
ऋग्वेद - मण्डल » 10; सूक्त » 187; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 2
अष्टक » 8; अध्याय » 8; वर्ग » 45; मन्त्र » 2
Meaning -
Agni who pervades and shines beatific from far and farther, over the deserts and across the spaces, casts away all our jealous, malignant and enemy forces, and washes us clean and immaculate.