साइडबार
ऋग्वेद - मण्डल 10/ सूक्त 189/ मन्त्र 1
ऋषिः - सार्पराज्ञी
देवता - सार्पराज्ञी सूर्यो वा
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ॥
स्वर सहित पद पाठआ । अ॒यम् । गौः । पृश्निः॑ । अ॒क्र॒मी॒त् । अस॑दत् । मा॒तर॑म् । पु॒रः । पि॒तर॑म् । च॒ । प्र॒ऽयन् । स्वरिति॑ स्वः॑ ॥
स्वर रहित मन्त्र
आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरं च प्रयन्त्स्व: ॥
स्वर रहित पद पाठआ । अयम् । गौः । पृश्निः । अक्रमीत् । असदत् । मातरम् । पुरः । पितरम् । च । प्रऽयन् । स्व१रिति स्वः ॥ १०.१८९.१
ऋग्वेद - मण्डल » 10; सूक्त » 189; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 47; मन्त्र » 1
अष्टक » 8; अध्याय » 8; वर्ग » 47; मन्त्र » 1
Meaning -
This earth moves round and round eastward abiding in its mother waters of the firmament and revolves round and round its father sustainer, the sun in heaven.