ऋग्वेद - मण्डल 10/ सूक्त 19/ मन्त्र 7
ऋषिः - मथितो यामायनो भृगुर्वा वारुणिश्च्यवनों वा भार्गवः
देवता - आपो गावो वा
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
परि॑ वो वि॒श्वतो॑ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा । ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ॥
स्वर सहित पद पाठपरि॑ । वः॒ । वि॒श्वतः॑ । द॒धे॒ । ऊ॒र्जा । घृ॒तेन॑ । पय॑सा । ये । दे॒वाः । के । च॒ । य॒ज्ञियाः॑ । ते । र॒य्या । सम् । सृ॒ज॒न्तु॒ । नः॒ ॥
स्वर रहित मन्त्र
परि वो विश्वतो दध ऊर्जा घृतेन पयसा । ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः ॥
स्वर रहित पद पाठपरि । वः । विश्वतः । दधे । ऊर्जा । घृतेन । पयसा । ये । देवाः । के । च । यज्ञियाः । ते । रय्या । सम् । सृजन्तु । नः ॥ १०.१९.७
ऋग्वेद - मण्डल » 10; सूक्त » 19; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 7
अष्टक » 7; अध्याय » 7; वर्ग » 1; मन्त्र » 7
Meaning -
I hold, maintain and sustain you all round with energy, water, milk, ghrta and the delicacies of manners and graces of culture.$May those who are divines worthy of yajnic service and association refresh, rejuvenate and advance us with wealth, honour and excellence.