Loading...
ऋग्वेद मण्डल - 10 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 2/ मन्त्र 1
    ऋषिः - त्रितः देवता - अग्निः छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँॠ॑तुपते यजे॒ह । ये दैव्या॑ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ॑णाम॒स्याय॑जिष्ठः ॥

    स्वर सहित पद पाठ

    पि॒प्री॒हि । दे॒वान् । उ॒श॒तः । य॒वि॒ष्ठ॒ । वि॒द्वान् । ऋ॒तून् । ऋ॒तु॒ऽप॒ते॒ । य॒ज॒ । इ॒ह । ये । दैव्याः॑ । ऋ॒त्विजः॑ । तेभिः॑ । अ॒ग्ने॒ । त्वम् । होतॄ॑णाम् । अ॒सि॒ । आऽय॑जिष्ठः ॥


    स्वर रहित मन्त्र

    पिप्रीहि देवाँ उशतो यविष्ठ विद्वाँ ऋतूँॠतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥

    स्वर रहित पद पाठ

    पिप्रीहि । देवान् । उशतः । यविष्ठ । विद्वान् । ऋतून् । ऋतुऽपते । यज । इह । ये । दैव्याः । ऋत्विजः । तेभिः । अग्ने । त्वम् । होतॄणाम् । असि । आऽयजिष्ठः ॥ १०.२.१

    ऋग्वेद - मण्डल » 10; सूक्त » 2; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 30; मन्त्र » 1

    Meaning -
    Ever youthful Agni, cosmic sun, omnipresent all-reaching all pervasive power and presence, ordainer and maintainer of the seasons of time and nature, fulfil the loving and aspiring seekers, dedicated scholars and divine powers, and be with energy they should have. O self-refulgent divine energy, light and intelligence, of all the divine powers and presences, stars and planets, which together carry on the dynamics of cosmic yajna, you are the closest, highest and most adorable power worthy of attainment.

    इस भाष्य को एडिट करें
    Top