Loading...
ऋग्वेद मण्डल - 10 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 21/ मन्त्र 8
    ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः देवता - अग्निः छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    अग्ने॑ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् । अ॒भि॒क्रन्द॑न्वृषायसे॒ वि वो॒ मदे॒ गर्भं॑ दधासि जा॒मिषु॒ विव॑क्षसे ॥

    स्वर सहित पद पाठ

    अग्ने॑ । शु॒क्रेण॑ । शो॒चिषा॑ । उ॒रु । प्र॒थ॒य॒से॒ । बृ॒हत् । अ॒भि॒ऽक्रन्द॑न् । वृ॒ष॒ऽय॒से॒ । वि । वः॒ । मदे॑ । गर्भ॑म् । द॒धा॒सि॒ । जा॒मिषु॑ । विव॑क्षसे ॥


    स्वर रहित मन्त्र

    अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् । अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥

    स्वर रहित पद पाठ

    अग्ने । शुक्रेण । शोचिषा । उरु । प्रथयसे । बृहत् । अभिऽक्रन्दन् । वृषऽयसे । वि । वः । मदे । गर्भम् । दधासि । जामिषु । विवक्षसे ॥ १०.२१.८

    ऋग्वेद - मण्डल » 10; सूक्त » 21; मन्त्र » 8
    अष्टक » 7; अध्याय » 7; वर्ग » 5; मन्त्र » 3

    Meaning -
    Agni, with pure and powerful flames you shine and expand infinitely in many many various ways. Roaring and thundering, you love to shower on earth from heaven and inspire life forms with new energy and vitality for your own joy and for joy of the people. Agni, you are always waxing great and glorious.

    इस भाष्य को एडिट करें
    Top