ऋग्वेद - मण्डल 10/ सूक्त 25/ मन्त्र 1
ऋषिः - विमद ऐन्द्रः प्राजापत्यो वा वसुकृद्वा वासुक्रः
देवता - सोमः
छन्दः - आस्तारपङ्क्ति
स्वरः - पञ्चमः
भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु॑म् । अधा॑ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ॥
स्वर सहित पद पाठभ॒द्रम् । नः॒ । अपि॑ । वा॒त॒य॒ । मनः॑ । दक्ष॑म् । उ॒त । क्रतु॑म् । अध॑ । ते॒ । स॒ख्ये । अन्ध॑सः । वि । वः॒ । मदे॑ । रण॑न् । गावः॑ । न । यव॑से । विव॑क्षसे ॥
स्वर रहित मन्त्र
भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् । अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥
स्वर रहित पद पाठभद्रम् । नः । अपि । वातय । मनः । दक्षम् । उत । क्रतुम् । अध । ते । सख्ये । अन्धसः । वि । वः । मदे । रणन् । गावः । न । यवसे । विवक्षसे ॥ १०.२५.१
ऋग्वेद - मण्डल » 10; सूक्त » 25; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 1
अष्टक » 7; अध्याय » 7; वर्ग » 11; मन्त्र » 1
Meaning -
O Soma, lord of peace and bliss, inspire our mind, skill and wisdom, and our yajnic actions to move in the direction of goodness and piety, so that, living in your love and friendship, we may enjoy food and life’s delicacies like cows enjoying their favourite grass and thus partake of your divine joy in life here itself. O Soma, you are great and glorious indeed.