Loading...
ऋग्वेद मण्डल - 10 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 41/ मन्त्र 1
    ऋषिः - सुहस्त्यो घौषेयः देवता - अश्विनौ छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्यं१॒॑ रथं॑ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् । परि॑ज्मानं विद॒थ्यं॑ सुवृ॒क्तिभि॑र्व॒यं व्यु॑ष्टा उ॒षसो॑ हवामहे ॥

    स्वर सहित पद पाठ

    स॒मा॒नम् । ऊँ॒ इति॑ । त्यम् । पु॒रु॒ऽहू॒तम् । उ॒क्थ्य॑म् । रथ॑म् । त्रि॒ऽच॒क्रम् । सव॑ना । गनि॑ग्मतम् । परि॑ऽज्मानम् । वि॒द॒थ्य॑म् । सु॒वृ॒क्तिऽभिः॑ । व॒यम् । विऽउ॑ष्टौ । उ॒षसः॑ । ह॒वा॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    समानमु त्यं पुरुहूतमुक्थ्यं१ रथं त्रिचक्रं सवना गनिग्मतम् । परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥

    स्वर रहित पद पाठ

    समानम् । ऊँ इति । त्यम् । पुरुऽहूतम् । उक्थ्यम् । रथम् । त्रिऽचक्रम् । सवना । गनिग्मतम् । परिऽज्मानम् । विदथ्यम् । सुवृक्तिऽभिः । वयम् । विऽउष्टौ । उषसः । हवामहे ॥ १०.४१.१

    ऋग्वेद - मण्डल » 10; सूक्त » 41; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 21; मन्त्र » 1

    Meaning -
    O Ashvins, harbingers of new light and energy, in the light of the dawn with holy chant of mantric formulae, we invoke and call for that constant and invariable, universally loved and invoked, venerable and purposefully specialised three stage three wheeled chariot which would be constantly on the move to reach yajnic programmes all over the earth.

    इस भाष्य को एडिट करें
    Top