Loading...
ऋग्वेद मण्डल - 10 के सूक्त 45 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 45/ मन्त्र 1
    ऋषिः - वत्सप्रिः देवता - अग्निः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः । तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः ॥

    स्वर सहित पद पाठ

    दि॒वः । परि॑ । प्र॒थ॒मम् । ज॒ज्ञे॒ । अ॒ग्निः । अ॒स्मत् । द्वि॒तीय॑म् । परि॑ । जा॒तऽवे॑दाः । तृ॒तीय॑म् । अ॒प्ऽसु । नृ॒ऽमनाः॑ । अज॑स्रम् । इन्धा॑नः । ए॒न॒म् । ज॒र॒ते॒ । सु॒ऽआ॒धीः ॥


    स्वर रहित मन्त्र

    दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः । तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥

    स्वर रहित पद पाठ

    दिवः । परि । प्रथमम् । जज्ञे । अग्निः । अस्मत् । द्वितीयम् । परि । जातऽवेदाः । तृतीयम् । अप्ऽसु । नृऽमनाः । अजस्रम् । इन्धानः । एनम् । जरते । सुऽआधीः ॥ १०.४५.१

    ऋग्वेद - मण्डल » 10; सूक्त » 45; मन्त्र » 1
    अष्टक » 7; अध्याय » 8; वर्ग » 28; मन्त्र » 1

    Meaning -
    Agni first manifests as light in the high heavenly region in the form of the sun. Secondly it manifests as Jataveda, vital heat in all earthly forms around us. In the third form it manifests as energy in waters in the middle regions of space as electricity. Agni is the vital energy which enables humanity to live and work. Man as self-intelligent being lights this perpetual Agni and thereby exalts and celebrates the eternal creative spirit of existence.

    इस भाष्य को एडिट करें
    Top