ऋग्वेद - मण्डल 10/ सूक्त 51/ मन्त्र 2
को मा॑ ददर्श कत॒मः स दे॒वो यो मे॑ त॒न्वो॑ बहु॒धा प॒र्यप॑श्यत् । क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वा॑: स॒मिधो॑ देव॒यानी॑: ॥
स्वर सहित पद पाठकः । मा॒ । द॒द॒र्श॒ । क॒त॒मः । सः । दे॒वः । यः । मे॒ । त॒न्वः॑ । ब॒हु॒धा । प॒रि॒ऽअप॑श्यत् । क्व॑ । अह॑ । मि॒त्रा॒व॒रु॒णा॒ । क्षि॒य॒न्ति॒ । अ॒ग्नेः । विश्वाः॑ । स॒म्ऽइधः॑ । दे॒व॒ऽयानीः॑ ॥
स्वर रहित मन्त्र
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् । क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वा: समिधो देवयानी: ॥
स्वर रहित पद पाठकः । मा । ददर्श । कतमः । सः । देवः । यः । मे । तन्वः । बहुधा । परिऽअपश्यत् । क्व । अह । मित्रावरुणा । क्षियन्ति । अग्नेः । विश्वाः । सम्ऽइधः । देवऽयानीः ॥ १०.५१.२
ऋग्वेद - मण्डल » 10; सूक्त » 51; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 2
अष्टक » 8; अध्याय » 1; वर्ग » 10; मन्त्र » 2
Meaning -
O Devas, who saw me? Which is that Divine who sees me in my body forms in so many ways? O Mitra and Varuna, O sun and moon, O vital energies of prana and udana, say where abide all my bright and vital waves and flames of fire and energy in the world which light up the paths of divinity and lead humanity there?