Loading...
ऋग्वेद मण्डल - 10 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 54/ मन्त्र 5
    ऋषिः - वृहदुक्थो वामदेव्यः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न्मा वि ता॑री॒स्त्वमा॑ज्ञा॒ता त्वमि॑न्द्रासि दा॒ता ॥

    स्वर सहित पद पाठ

    त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि । काम॑म् । इत् । मे॒ । म॒घ॒ऽव॒न् । मा । वि । ता॒रीः॒ । त्वम् । आ॒ऽज्ञा॒ता । त्वम् । इ॒न्द्र॒ । अ॒सि॒ । दा॒ता ॥


    स्वर रहित मन्त्र

    त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि । काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥

    स्वर रहित पद पाठ

    त्वम् । विश्वा । दधिषे । केवलानि । यानि । आविः । या । च । गुहा । वसूनि । कामम् । इत् । मे । मघऽवन् । मा । वि । तारीः । त्वम् । आऽज्ञाता । त्वम् । इन्द्र । असि । दाता ॥ १०.५४.५

    ऋग्वेद - मण्डल » 10; सूक्त » 54; मन्त्र » 5
    अष्टक » 8; अध्याय » 1; वर्ग » 15; मन्त्र » 5

    Meaning -
    You bear and absolutely comprehend all the treasures of existence, manifest as well as unmanifest. Pray do not frustrate my longing for fulfilment. Indra, you are the knower, the ordainer and the giver.

    इस भाष्य को एडिट करें
    Top