Loading...
ऋग्वेद मण्डल - 10 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 57/ मन्त्र 1
    ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च गौपयाना लौपयाना वा देवता - विश्वेदेवा: छन्दः - गायत्री स्वरः - षड्जः

    मा प्र गा॑म प॒थो व॒यं मा य॒ज्ञादि॑न्द्र सो॒मिन॑: । मान्त स्थु॑र्नो॒ अरा॑तयः ॥

    स्वर सहित पद पाठ

    मा । प्र । गा॒म॒ । प॒थः । व॒यम् । मा । य॒ज्ञात् । इ॒न्द्र॒ । सो॒मिनः॑ । मा । अ॒न्तरिति॑ । स्थुः॒ । नः॒ । अरा॑तयः ॥


    स्वर रहित मन्त्र

    मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिन: । मान्त स्थुर्नो अरातयः ॥

    स्वर रहित पद पाठ

    मा । प्र । गाम । पथः । वयम् । मा । यज्ञात् । इन्द्र । सोमिनः । मा । अन्तरिति । स्थुः । नः । अरातयः ॥ १०.५७.१

    ऋग्वेद - मण्डल » 10; सूक्त » 57; मन्त्र » 1
    अष्टक » 8; अध्याय » 1; वर्ग » 19; मन्त्र » 1

    Meaning -
    Indra, O Lord Almighty, let us, lovers of soma peace, enlightenment and life’s joy never deviate from the path of rectitude and never forsake the creative way of yajnic living. Let no want, malignity, adversity and illiberality dwell among us.

    इस भाष्य को एडिट करें
    Top