Loading...
ऋग्वेद मण्डल - 10 के सूक्त 59 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 59/ मन्त्र 10
    ऋषिः - बन्ध्वादयो गौपायनाः देवता - द्यावापृथिव्यौ, द्यावापृथिव्याविन्द्रश्च छन्दः - विराड्जगती स्वरः - निषादः

    समि॑न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा॑ण्या॒ अन॑: । भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ॥

    स्वर सहित पद पाठ

    सम् । इ॒न्द्र॒ । ई॒र॒य॒ । गाम् । अ॒न॒ड्वाह॑म् । यः । आ । स्व॑हत् । उ॒शी॒नरा॑ण्याः । अनः॑ । भर॑ताम् । अप॑ । यत् । रपः॑ । द्यौः । पृ॒थि॒वि॒ । क्ष॒मा । रपः॑ । मो इति॑ । सु । ते॒ । किम् । च॒न । आ॒म॒म॒त् ॥


    स्वर रहित मन्त्र

    समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अन: । भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥

    स्वर रहित पद पाठ

    सम् । इन्द्र । ईरय । गाम् । अनड्वाहम् । यः । आ । स्वहत् । उशीनराण्याः । अनः । भरताम् । अप । यत् । रपः । द्यौः । पृथिवि । क्षमा । रपः । मो इति । सु । ते । किम् । चन । आममत् ॥ १०.५९.१०

    ऋग्वेद - मण्डल » 10; सूक्त » 59; मन्त्र » 10
    अष्टक » 8; अध्याय » 1; वर्ग » 23; मन्त्र » 5

    Meaning -
    0 Lord omnipotent, Indra, O Sun, inspire and energise the pranic force of the body, inspire and energise the vitality of passion, will and understanding of the body. May the sun and earth make up what is wanting in body, mind and spirit. May they strengthen humanity against sin and evil and forgive us where we fail in our struggle. O man, may nothing whatever, sin or sorrow, hurt and violate you in your struggle for perfection.

    इस भाष्य को एडिट करें
    Top