ऋग्वेद - मण्डल 10/ सूक्त 6/ मन्त्र 1
अ॒यं स यस्य॒ शर्म॒न्नवो॑भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ॑ । ज्येष्ठे॑भि॒र्यो भा॒नुभि॑ॠषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा॑ ॥
स्वर सहित पद पाठअ॒यम् । सः । यस्य॑ । शर्म॑न् । अवः॑ऽभिः । अ॒ग्नेः । एध॑ते । ज॒रि॒ता । अ॒भिष्टौ॑ । ज्येष्ठे॑भिः । यः । भा॒नुऽभिः॑ । ऋ॒षू॒णाम् । प॒रि॒ऽएति॑ । परि॑ऽवीतः । वि॒भाऽवा॑ ॥
स्वर रहित मन्त्र
अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ । ज्येष्ठेभिर्यो भानुभिॠषूणां पर्येति परिवीतो विभावा ॥
स्वर रहित पद पाठअयम् । सः । यस्य । शर्मन् । अवःऽभिः । अग्नेः । एधते । जरिता । अभिष्टौ । ज्येष्ठेभिः । यः । भानुऽभिः । ऋषूणाम् । परिऽएति । परिऽवीतः । विभाऽवा ॥ १०.६.१
ऋग्वेद - मण्डल » 10; सूक्त » 6; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 1
अष्टक » 7; अध्याय » 6; वर्ग » 1; मन्त्र » 1
Meaning -
This is that Agni under whose shelter with all protection the celebrant rises towards the attainment of total fulfilment and who, self-refulgent and gracious, infinitely abundant, transcends all with the highest and most blazing lights of divinity.