ऋग्वेद - मण्डल 10/ सूक्त 68/ मन्त्र 2
सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद॑र्य॒मणं॑ निनाय । जने॑ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ॥
स्वर सहित पद पाठसम् । गोभिः॑ । आ॒ङ्गि॒र॒सः । नक्ष॑माणः । भगः॑ऽइव । इत् । अ॒र्य॒मण॑म् । नि॒ना॒य॒ । जने॑ । मि॒त्रः । न । दम्प॑ती॒ इति॒ दम्ऽप॑ती । अ॒न॒क्ति॒ । बृह॑स्पते । वा॒जय॑ । आ॒शून्ऽइ॑व । आ॒जौ ॥
स्वर रहित मन्त्र
सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय । जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूँरिवाजौ ॥
स्वर रहित पद पाठसम् । गोभिः । आङ्गिरसः । नक्षमाणः । भगःऽइव । इत् । अर्यमणम् । निनाय । जने । मित्रः । न । दम्पती इति दम्ऽपती । अनक्ति । बृहस्पते । वाजय । आशून्ऽइव । आजौ ॥ १०.६८.२
ऋग्वेद - मण्डल » 10; सूक्त » 68; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 2; वर्ग » 17; मन्त्र » 2
Meaning -
Just as Angirasa, enlightened disciple of the sage of living knowledge, like Bhaga, divine lord of light and grandeur, leads his friend to knowledge and prosperity, as a friend leads a couple in the community to come together in marriage, so O Brhaspati, inspire and energise the aspirants to go forward and win their goal by the light and words of divinity.