ऋग्वेद - मण्डल 10/ सूक्त 70/ मन्त्र 1
ऋषिः - सुमित्रो वाध्र्यश्चः
देवता - आप्रियः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची॑म् । वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥
स्वर सहित पद पाठइ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् । वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दिन॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥
स्वर रहित मन्त्र
इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् । वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥
स्वर रहित पद पाठइमाम् । मे । अग्ने । सम्ऽइधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् । वर्ष्मन् । पृथिव्याः । सुदिनऽत्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इति सुऽक्रतो । देवऽयज्या ॥ १०.७०.१
ऋग्वेद - मण्डल » 10; सूक्त » 70; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 1
अष्टक » 8; अध्याय » 2; वर्ग » 21; मन्त्र » 1
Meaning -
O divine spirit of light and life, harbinger of knowledge and wisdom, on the sacred vedi of this holy earth, pray accept this homage of holy fuel and cherish this ladleful of ghrta and, O divine fire of noblest action, during this happy time of fine season rise on top of the world and shine by our faithful service to divinity by yajna.