Loading...
ऋग्वेद मण्डल - 10 के सूक्त 73 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 73/ मन्त्र 10
    ऋषिः - गौरिवीतिः देवता - इन्द्र: छन्दः - पादनिचृत्त्रिष्टुप् स्वरः - धैवतः

    अश्वा॑दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म॑न्य एनम् । म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यत॑: प्रज॒ज्ञ इन्द्रो॑ अस्य वेद ॥

    स्वर सहित पद पाठ

    अश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् । म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥


    स्वर रहित मन्त्र

    अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् । मन्योरियाय हर्म्येषु तस्थौ यत: प्रजज्ञ इन्द्रो अस्य वेद ॥

    स्वर रहित पद पाठ

    अश्वात् । इयाय । इति । यत् । वदन्ति । ओजसः । जातम् । उत । मन्ये । एनम् । मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्रऽजज्ञे । इन्द्रः । अस्य । वेद ॥ १०.७३.१०

    ऋग्वेद - मण्डल » 10; सूक्त » 73; मन्त्र » 10
    अष्टक » 8; अध्याय » 3; वर्ग » 4; मन्त्र » 5

    Meaning -
    While some say this power and presence comes from the system itself, and I think it is born of divine lustre, arisen from passion and subsisting in forms and subsystems, the truth is that wherefrom it arises Indra alone knows the mystery.

    इस भाष्य को एडिट करें
    Top