Loading...
ऋग्वेद मण्डल - 10 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 76/ मन्त्र 1
    ऋषिः - जरत्कर्ण ऐरावतः सर्पः देवता - ग्रावाणः छन्दः - पादनिचृज्ज्गती स्वरः - निषादः

    आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं॑ म॒रुतो॒ रोद॑सी अनक्तन । उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सद॑:सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥

    स्वर सहित पद पाठ

    आ । वः॒ । ऋ॒ञ्ज॒से॒ । ऊ॒र्जाम् । विऽउ॑ष्टिषु । इन्द्र॑म् । म॒रुतः॑ । रोद॑सी॒ इति॑ । अ॒न॒क्त॒न॒ । उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । स॒चा॒ऽभुवा॑ । सदः॑ऽसदः । व॒रि॒व॒स्यातः॑ । उ॒त्ऽभिदा॑ ॥


    स्वर रहित मन्त्र

    आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन । उभे यथा नो अहनी सचाभुवा सद:सदो वरिवस्यात उद्भिदा ॥

    स्वर रहित पद पाठ

    आ । वः । ऋञ्जसे । ऊर्जाम् । विऽउष्टिषु । इन्द्रम् । मरुतः । रोदसी इति । अनक्तन । उभे इति । यथा । नः । अहनी इति । सचाऽभुवा । सदःऽसदः । वरिवस्यातः । उत्ऽभिदा ॥ १०.७६.१

    ऋग्वेद - मण्डल » 10; सूक्त » 76; मन्त्र » 1
    अष्टक » 8; अध्याय » 3; वर्ग » 8; मन्त्र » 1

    Meaning -
    O scholars and celebrants of yajna, creators of soma wealth, I honour and cooperate with you at the dawn of light and energy in the morning. Pray honour, celebrate and serve Indra, the sun, the winds, the earth and the environment and reveal their power and potential for us so that both day and night they may produce and give us wealth bom of earth for every home.

    इस भाष्य को एडिट करें
    Top