ऋग्वेद - मण्डल 10/ सूक्त 83/ मन्त्र 1
यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओज॑: पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥
स्वर सहित पद पाठयः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् । सा॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥
स्वर रहित मन्त्र
यस्ते मन्योऽविधद्वज्र सायक सह ओज: पुष्यति विश्वमानुषक् । साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥
स्वर रहित पद पाठयः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् । साह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥ १०.८३.१
ऋग्वेद - मण्डल » 10; सूक्त » 83; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 1
अष्टक » 8; अध्याय » 3; वर्ग » 18; मन्त्र » 1
Meaning -
O Manyu, spirit of passion and ardour of mind for righteous action, awful as thunder and accurate as an arrow to hit the target, whoever bears, honours and commands you with strength and enthusiasm, rises in universal honour and splendour. We pray that with your friendly and unfailing spirit of courage, patience and vigour, we may be able to support the noble and defeat the violent and the destroyers. (Righteous passion is the gift and spirit of all the divinities.)