ऋग्वेद - मण्डल 10/ सूक्त 88/ मन्त्र 2
ऋषिः - मूर्धन्वानाङ्गिरसो वामदेव्यो वा
देवता - सूर्यवैश्वानरौ
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥
स्वर सहित पद पाठगी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ । तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥
स्वर रहित मन्त्र
गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥
स्वर रहित पद पाठगीर्णम् । भुवनम् । तमसा । अपऽगूळ्हम् । आविः । स्वः । अभवत् । जाते । अग्नौ । तस्य । देवाः । पृथिवी । द्यौः । उत । आपः । अरणयन् । ओषधीः । सख्ये । अस्य ॥ १०.८८.२
ऋग्वेद - मण्डल » 10; सूक्त » 88; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 10; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 10; मन्त्र » 2
Meaning -
The world of existence lay deeply engulfed and covered in the darkness of the night of Pralaya, annihilation, and then on the rise of Agni, Lord Supreme of light and life, it rose and manifested: Akasha, time- space continuum manifested, and then others followed, earth, light and heat, waters, herbs and trees all arose, and all the devas, divine spirits of nature, rejoiced in the love and friendship of this Lord Supreme, Agni.