ऋग्वेद - मण्डल 10/ सूक्त 90/ मन्त्र 2
पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य॑म् । उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥
स्वर सहित पद पाठपुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् । उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥
स्वर रहित मन्त्र
पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
स्वर रहित पद पाठपुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । उत । अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ॥ १०.९०.२
ऋग्वेद - मण्डल » 10; सूक्त » 90; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 2
अष्टक » 8; अध्याय » 4; वर्ग » 17; मन्त्र » 2
Meaning -
All this that is and was and shall be is Purusha ultimately, sovereign over immortality and ruler of what expands by living food.