Loading...
ऋग्वेद मण्डल - 10 के सूक्त 93 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 93/ मन्त्र 1
    ऋषिः - तान्वः पार्थ्यः देवता - विश्वेदेवा: छन्दः - विराड्पङ्क्ति स्वरः - पञ्चमः

    महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः । तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्न॑: पातं शू॒षणि॑ ॥

    स्वर सहित पद पाठ

    महि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ । तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥


    स्वर रहित मन्त्र

    महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः । तेभिर्नः पातं सह्यस एभिर्न: पातं शूषणि ॥

    स्वर रहित पद पाठ

    महि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः । तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥ १०.९३.१

    ऋग्वेद - मण्डल » 10; सूक्त » 93; मन्त्र » 1
    अष्टक » 8; अध्याय » 4; वर्ग » 26; मन्त्र » 1

    Meaning -
    May the great earth and high heaven be vaster and greater, and always waxing and rising for us, may they like mothers help us rise and grow. May they, stronger and more prosperous, promote us by those heavenly gifts of light and rain. May they, ever stronger, amiable, procreative and productive, help us grow with these gifts of rain and food.

    इस भाष्य को एडिट करें
    Top