Loading...
ऋग्वेद मण्डल - 10 के सूक्त 96 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 10/ सूक्त 96/ मन्त्र 3
    ऋषिः - बरुः सर्वहरिर्वैन्द्रः देवता - हरिस्तुतिः छन्दः - निचृज्जगती स्वरः - निषादः

    सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः । द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

    स्वर सहित पद पाठ

    सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः । द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥


    स्वर रहित मन्त्र

    सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः । द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥

    स्वर रहित पद पाठ

    सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निऽकामः । हरिः । आ । गभस्त्योः । द्युम्नी । सुऽशिप्रः । हरिमन्युऽसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥ १०.९६.३

    ऋग्वेद - मण्डल » 10; सूक्त » 96; मन्त्र » 3
    अष्टक » 8; अध्याय » 5; वर्ग » 5; मन्त्र » 3

    Meaning -
    That power of Hari, omnipotent Indra, is the thunderbolt, and the thunderbolt is electric, magnetic, unfailing in aim and desire and it is borne in the hands of centrifugal and centripetal forces. It is bright and blazing, mighty passionate, punitive and destructive for the evil. Indeed in Indra as in the sun, all forms, all colours and all beauties are integrated.

    इस भाष्य को एडिट करें
    Top