Loading...
ऋग्वेद मण्डल - 2 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 10/ मन्त्र 1
    ऋषिः - गृत्समदः देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः। श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्यः१॒॑ स वा॒जी॥

    स्वर सहित पद पाठ

    जो॒हूत्रः॑ । अ॒ग्निः । प्र॒थ॒मः । पि॒ताऽइ॑व । इ॒ळः । प॒दे । मनु॑षा । यत् । सम्ऽइ॑द्धः । श्रिय॑म् । वसा॑नः । अ॒मृतः॑ । विऽचे॑ताः । म॒र्मृ॒जेन्यः॑ । श्र॒व॒स्यः॑ । सः । वा॒जी ॥


    स्वर रहित मन्त्र

    जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः। श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः१ स वाजी॥

    स्वर रहित पद पाठ

    जोहूत्रः। अग्निः। प्रथमः। पिताऽइव। इळः। पदे। मनुषा। यत्। सम्ऽइद्धः। श्रियम्। वसानः। अमृतः। विऽचेताः। मर्मृजेन्यः। श्रवस्यः। सः। वाजी॥

    ऋग्वेद - मण्डल » 2; सूक्त » 10; मन्त्र » 1
    अष्टक » 2; अध्याय » 6; वर्ग » 2; मन्त्र » 1

    Meaning -
    Agni, heat and light of existence, first and primary power of yajnic applications, kindled and raised on earth in the vedi, both spiritual and material, is a source of comfort and protection as a paternal power. Wearing the spectral beauty of colour, indestructible, pure and purifying, it is a splendid power that can be used as fuel food for the production of energy, motion and speed like a horse.

    इस भाष्य को एडिट करें
    Top