ऋग्वेद - मण्डल 2/ सूक्त 13/ मन्त्र 1
ऋषिः - गृत्समदः शौनकः
देवता - इन्द्र:
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते। तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्य॑म्॥
स्वर सहित पद पाठऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते । तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥
स्वर रहित मन्त्र
ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते। तदाहना अभवत्पिप्युषी पयोंऽशोः पीयूषं प्रथमं तदुक्थ्यम्॥
स्वर रहित पद पाठऋतुः। जनित्री। तस्याः। अपः। परि। मक्षु। जातः। आ। अविशत्। यासु। वर्धते। तत्। आहनाः। अभवत्। पिप्युषी। पयः। अंशोः। पीयूषम्। प्रथमम्। तत्। उक्थ्यम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 13; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 10; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 10; मन्त्र » 1
Meaning -
(There is a season for the birth of life, for everything.) The season is the mother’s womb. Whatever is born, the seed enters the waters of the womb, the season, and therein it grows. The receiving mother becomes the first recipient, taster and giver of the nectar of life to the seed, which nectar is the life-nursing energy of the sun. That nectar, that original essence of living energy, is worth knowing and celebration.