ऋग्वेद - मण्डल 2/ सूक्त 14/ मन्त्र 1
अध्व॑र्यवो॒ भर॒तेन्द्रा॑य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑। का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि॥
स्वर सहित पद पाठअध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ । का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥
स्वर रहित मन्त्र
अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः। कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि॥
स्वर रहित पद पाठअध्वर्यवः। भरत। इन्द्राय। सोमम्। आ। अमत्रेभिः। सिञ्चत। मद्यम्। अन्धः। कामी। हि। वीरः। सदम्। अस्य। पीतिम्। जुहोत। वृष्णे। तत्। इत्। एषः। वष्टि॥
ऋग्वेद - मण्डल » 2; सूक्त » 14; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 13; मन्त्र » 1
अष्टक » 2; अध्याय » 6; वर्ग » 13; मन्त्र » 1
Meaning -
High priest of the yajna of love and non-violent creation, bear potfuls of soma juice for Indra, brave and youthful hero of the world. Collect and serve exciting food and drink for him in celebration. Eminent, valiant and victorious is he and loves a drink of this soma.$Always call for and prepare the drink for the mighty hero. He loves to live the vigour and ecstasy of life, create the strength and rise in joy.