ऋग्वेद - मण्डल 2/ सूक्त 21/ मन्त्र 4
अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग॑म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः। र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत्॥
स्वर सहित पद पाठअ॒न॒नु॒ऽदः । वृ॒ष॒भः । दोध॑तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस॑मष्टऽकाव्यः । र॒ध्र॒ऽचो॒दः । श्नथ॑नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः॑ । सु॒ऽय॒ज्ञः । उ॒षसः॑ । स्वः॑ । ज॒न॒त् ॥
स्वर रहित मन्त्र
अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः। रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत्॥
स्वर रहित पद पाठअननुऽदः। वृषभः। दोधतः। वधः। गम्भीरः। ऋष्वः। असमष्टऽकाव्यः। रध्रऽचोदः। श्नथनः। वीळितः। पृथुः। इन्द्रः। सुऽयज्ञः। उषसः। स्वः। जनत्॥
ऋग्वेद - मण्डल » 2; सूक्त » 21; मन्त्र » 4
अष्टक » 2; अध्याय » 6; वर्ग » 27; मन्त्र » 4
अष्टक » 2; अध्याय » 6; वर्ग » 27; मन्त्र » 4
Meaning -
Unmoved mover, mighty generous, destroyer of destroyers, deep and grave, instant inspirer to the sublime, beyond definition in poetry and himself the poet of Infinity, inspirer of the diffident and depressed, breaker of the stumbling blocks and the violent, versatile in virtue, vast in presence and performance, Indra is the highest high-priest of cosmic yajna who lights the daily fire with the heavenly light of the dawn.