ऋग्वेद - मण्डल 2/ सूक्त 23/ मन्त्र 19
ऋषिः - गृत्समदः शौनकः
देवता - ब्रह्मणस्पतिः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व। विश्वं॒ तद्भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑॥
स्वर सहित पद पाठब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ । विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
स्वर रहित मन्त्र
ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व। विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः॥
स्वर रहित पद पाठब्रह्मणः। पते। त्वम्। अस्य। यन्ता। सुऽउक्तस्य। बोधि। तनयम्। च। जिन्व। विश्वम्। तत्। भद्रम्। यत्। अवन्ति। देवाः। बृहत्। वदेम। विदथे। सुऽवीराः॥
ऋग्वेद - मण्डल » 2; सूक्त » 23; मन्त्र » 19
अष्टक » 2; अध्याय » 6; वर्ग » 32; मन्त्र » 4
अष्टक » 2; अध्याय » 6; वर्ग » 32; मन्त्र » 4
Meaning -
Brahmanaspati, lord protector and sustainer of the universe, you are the hero as well as creator of this song of Divinity which you graciously know and accept as your very child, and bless your creation with life and joy, all that good of entire humanity and the world which the divinities protect and promote, so that we, brave and blest with the brave, in our acts of yajnic piety, may celebrate your gifts highly and ecstatically.