ऋग्वेद - मण्डल 2/ सूक्त 30/ मन्त्र 1
ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा॑याहि॒घ्ने न र॑मन्त॒ आपः॑। अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम्॥
स्वर सहित पद पाठऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ । अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥
स्वर रहित मन्त्र
ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः। अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम्॥
स्वर रहित पद पाठऋतम्। देवाय। कृण्वते। सवित्रे। इन्द्राय। अहिऽघ्ने। न। रमन्ते। आपः। अहःऽअहः। याति। अक्तुः। अपाम्। कियति। आ। प्रथमः। सर्गः। आसाम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 30; मन्त्र » 1
अष्टक » 2; अध्याय » 7; वर्ग » 12; मन्त्र » 1
अष्टक » 2; अध्याय » 7; वर्ग » 12; मन्त्र » 1
Meaning -
The streams of the existential flow of divine action stop not, nor do they play for fun, for the creator of waters and the executor of laws, self-refulgent Savita, the sun who inspires Prakrti with life, nor for Indra who breaks the clouds for rain. The light of his actions radiates continuously day by day. When did the first flow of these actions of creation originate? (Let us know.)