Loading...
ऋग्वेद मण्डल - 2 के सूक्त 35 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 35/ मन्त्र 2
    ऋषिः - गृत्समदः शौनकः देवता - अपान्नपात् छन्दः - भुरिक्पङ्क्ति स्वरः - पञ्चमः

    इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त्। अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान॥

    स्वर सहित पद पाठ

    इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सुऽत॑ष्टम् । मन्त्र॑म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद॑त् । अ॒पाम् । नपा॑त् । अ॒सु॒र्य॑स्य । म॒ह्ना । विश्वा॑नि । अ॒र्यः । भुव॑ना । ज॒जा॒न॒ ॥


    स्वर रहित मन्त्र

    इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत्। अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान॥

    स्वर रहित पद पाठ

    इमम्। सु। अस्मै। हृदः। आ। सुऽतष्टम्। मन्त्रम्। वोचेम। कुवित्। अस्य। वेदत्। अपाम्। नपात्। असुर्यस्य। मह्ना। विश्वानि। अर्यः। भुवना। जजान॥

    ऋग्वेद - मण्डल » 2; सूक्त » 35; मन्त्र » 2
    अष्टक » 2; अध्याय » 7; वर्ग » 22; मन्त्र » 2

    Meaning -
    Let us chant this mantra conscientiously created and composed from depths of the heart in honour and celebration of this magnificent power. May the great lord of the wide world know of it. Indeed this mighty energy born of the waters, replete with wealth and power, with the great omnipotence of divine nature, creates the entire worlds of existence.

    इस भाष्य को एडिट करें
    Top