ऋग्वेद - मण्डल 2/ सूक्त 37/ मन्त्र 6
ऋषिः - गृत्समदः शौनकः
देवता - अग्निः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम्। विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा॑यया ह॒विः॥
स्वर सहित पद पाठजोषि॑ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जोषि॑ । आऽहु॑तिम् । जोषि॑ । ब्रह्म॑ । जन्य॑म् । जोषि॑ । सु॒ऽस्तु॒तिम् । विश्वे॑भिः । विश्वा॑न् । ऋ॒तुना॑ । व॒सो॒ इति॑ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥
स्वर रहित मन्त्र
जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम्। विश्वेभिर्विश्वाँ ऋतुना वसो मह उशन्देवाँ उशतः पायया हविः॥
स्वर रहित पद पाठजोषि। अग्ने। सम्ऽइधम्। जोषि। आऽहुतिम्। जोषि। ब्रह्म। जन्यम्। जोषि। सुऽस्तुतिम्। विश्वेभिः। विश्वान्। ऋतुना। वसो इति। महः। उशन्। देवान्। उशतः। पायय। हविः॥
ऋग्वेद - मण्डल » 2; सूक्त » 37; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 6
अष्टक » 2; अध्याय » 8; वर्ग » 1; मन्त्र » 6
Meaning -
Agni, lord of light, leader of humanity, giver of life’s vitality, accept the fuel offered, receive the havi offered in oblations, accept the creative chant of holy mantras, accept the praise and prayer. With all the powers of nature, serve the generous divinities. Lord giver of haven and home and the wealth of life, great, happy and rejoicing, yourself eager for the food of yajna and excitement, let all other great divinities, eager for food and fulfilment, receive and enjoy the offerings according to the seasons.