ऋग्वेद - मण्डल 2/ सूक्त 4/ मन्त्र 1
ऋषिः - सोमाहुतिर्भार्गवः
देवता - अग्निः
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
हु॒वे वः॑ सु॒द्योत्मा॑नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस॑म्। मि॒त्रइ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे॑वे॒ जने॑ जा॒तवे॑दाः॥
स्वर सहित पद पाठहु॒वे । वः॒ । सु॒ऽद्योत्मा॑नम् । सु॒ऽवृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति॑थिम् । सु॒ऽप्र॒यस॑म् । मि॒त्रःऽइ॑व । यः । दि॒धि॒षाय्यः॑ । भूत् । दे॒वः । आऽदे॑वे । जने॑ । जा॒तऽवे॑दाः ॥
स्वर रहित मन्त्र
हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम्। मित्रइव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः॥
स्वर रहित पद पाठहुवे। वः। सुऽद्योत्मानम्। सुऽवृक्तिम्। विशाम्। अग्निम्। अतिथिम्। सुऽप्रयसम्। मित्रःऽइव। यः। दिधिषाय्यः। भूत्। देवः। आऽदेवे। जने। जातऽवेदाः॥
ऋग्वेद - मण्डल » 2; सूक्त » 4; मन्त्र » 1
अष्टक » 2; अध्याय » 5; वर्ग » 24; मन्त्र » 1
अष्टक » 2; अध्याय » 5; वर्ग » 24; मन्त्र » 1
Meaning -
For you all, I invoke, adore and worship Agni, lord of light and giver of life and energy, blissfully shining, selflessly generous and abundant in food and wealth of the world, ever on the round among the people like a cherished guest of honour, who may, I pray, be the sustainer and protector of all like a friend, brilliant light giver for all the people who know and understand, omnipotent as he is in the world of existence, lord omniscient as he is of all that is born.