ऋग्वेद - मण्डल 2/ सूक्त 40/ मन्त्र 1
ऋषिः - गृत्समदः शौनकः
देवता - सोमापूषणावदितिश्च
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः। जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म्॥
स्वर सहित पद पाठसोमा॑पूषणा । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृ॒थि॒व्याः । जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥
स्वर रहित मन्त्र
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः। जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम्॥
स्वर रहित पद पाठसोमापूषणा। जनना। रयीणाम्। जनना। दिवः। जनना। पृथिव्याः। जातौ। विश्वस्य। भुवनस्य। गोपौ। देवाः। अकृण्वन्। अमृतस्य। नाभिम्॥
ऋग्वेद - मण्डल » 2; सूक्त » 40; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 6; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 6; मन्त्र » 1
Meaning -
Soma and Pusha, universal energies of peace and stability and nourishment and growth, are creators of all forms of wealth, creators of light and creators of earth. Born as complementary powers, they are protectors of the entire universe. O Devas, divinities of nature, scholars and leaders, feed, know and reveal this creative centre and power of immortality.