ऋग्वेद - मण्डल 2/ सूक्त 41/ मन्त्र 1
वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि। नि॒युत्वा॒न्त्सोम॑पीतये॥
स्वर सहित पद पाठवायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ । नि॒युत्वा॑न् । सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
वायो ये ते सहस्रिणो रथासस्तेभिरा गहि। नियुत्वान्त्सोमपीतये॥
स्वर रहित पद पाठवायो इति। ये। ते। सहस्रिणः। रथासः। तेभिः। आ। गहि। नियुत्वान्। सोमऽपीतये॥
ऋग्वेद - मण्डल » 2; सूक्त » 41; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 7; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 7; मन्त्र » 1
Meaning -
Vayu, tempestuous power of divine nature, intelligence of the learned, commanding a thousand chariots and laws of motion, come with all those powers and laws to drink of the soma of life’s joy.