साइडबार
ऋग्वेद - मण्डल 2/ सूक्त 43/ मन्त्र 1
ऋषिः - गृत्समदः शौनकः
देवता - कपिञ्जलइवेन्द्रः
छन्दः - जगती
स्वरः - निषादः
प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद॑न्त ऋतु॒था श॒कुन्त॑यः। उ॒भे वाचौ॑ वदति साम॒गाइ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति॥
स्वर सहित पद पाठप्र॒ऽद॒क्षि॒णित् । अ॒भि । गृ॒ण॒न्ति॒ । का॒रवः॑ । वयः॑ । वद॑न्तः । ऋ॒तु॒ऽथा । श॒कुन्त॑यः । उ॒भे इति॑ । वाचौ॑ । व॒द॒ति॒ । सा॒म॒ऽगाःऽइ॑व । गा॒य॒त्रम् । च॒ । त्रैस्तु॑भम् । च॒ । अनु॑ । रा॒ज॒ति॒ ॥
स्वर रहित मन्त्र
प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः। उभे वाचौ वदति सामगाइव गायत्रं च त्रैष्टुभं चानु राजति॥
स्वर रहित पद पाठप्रऽदक्षिणित्। अभि। गृणन्ति। कारवः। वयः। वदन्तः। ऋतुऽथा। शकुन्तयः। उभे इति। वाचौ। वदति। सामऽगाःऽइव। गायत्रम्। च। त्रैस्तुभम्। च। अनु। राजति॥
ऋग्वेद - मण्डल » 2; सूक्त » 43; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 12; मन्त्र » 1
अष्टक » 2; अध्याय » 8; वर्ग » 12; मन्त्र » 1
Meaning -
Going round clockwise from left to right in obeisance, poets and artists sing in homage to Indra, lord of light and power. So do birds of beauty and majesty sing in praise of the lord according to the seasons. So does Indra, poet of power, like a Soma- singer chant the Word of both material and spiritual significance as he chants and reveals the significance of other mantras in Gayatri, Tristubh and other metres.