Loading...
ऋग्वेद मण्डल - 2 के सूक्त 5 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 2/ सूक्त 5/ मन्त्र 8
    ऋषिः - सोमाहुतिर्भार्गवः देवता - अग्निः छन्दः - विराडनुष्टुप् स्वरः - गान्धारः

    यथा॑ वि॒द्वाँ अरं॒ कर॒द्विश्वे॑भ्यो यज॒तेभ्यः॑। अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम्॥

    स्वर सहित पद पाठ

    यथा॑ । वि॒द्वान् । अर॑म् । कर॑त् । विश्वे॑भ्यः । य॒ज॒तेभ्यः॑ । अ॒यम् । अ॒ग्ने॒ । त्वे इति॑ । अपि॑ । यम् । य॒ज्ञम् । च॒कृ॒म । व॒यम् ॥


    स्वर रहित मन्त्र

    यथा विद्वाँ अरं करद्विश्वेभ्यो यजतेभ्यः। अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम्॥

    स्वर रहित पद पाठ

    यथा। विद्वान्। अरम्। करत्। विश्वेभ्यः। यजतेभ्यः। अयम्। अग्ने। त्वे इति। अपि। यम्। यज्ञम्। चकृम। वयम्॥

    ऋग्वेद - मण्डल » 2; सूक्त » 5; मन्त्र » 8
    अष्टक » 2; अध्याय » 5; वर्ग » 26; मन्त्र » 8

    Meaning -
    O lord giver of light and life, Agni, what this man of knowledge and wisdom does holily and gracefully for all the saints and sagely performers of yajna, the same he does for you too in dedication. And so also whatever yajnic acts of life we perform, we dedicate to you.

    इस भाष्य को एडिट करें
    Top