ऋग्वेद - मण्डल 3/ सूक्त 10/ मन्त्र 2
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - भुरिग्गायत्री
स्वरः - षड्जः
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते। गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑॥
स्वर सहित पद पाठत्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ । गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥
स्वर रहित मन्त्र
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते। गोपा ऋतस्य दीदिहि स्वे दमे॥
स्वर रहित पद पाठत्वाम्। यज्ञेषु। ऋत्विजम्। अग्ने। होतारम्। ईळते। गोपाः। ऋतस्य। दीदिहि। स्वे। दमे॥
ऋग्वेद - मण्डल » 3; सूक्त » 10; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 7; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 7; मन्त्र » 2
Meaning -
Agni, holy men, observers and guardians of Rtam, the cosmic law of truth, worship you in their yajna and celebrate you as the high-priest and performer of the universal yajna of creation. O lord, bless them to shine with the light of knowledge in the world which is the very home of the law of truth and rectitude.