Loading...
ऋग्वेद मण्डल - 3 के सूक्त 11 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 11/ मन्त्र 1
    ऋषिः - गाथिनो विश्वामित्रः देवता - अग्निः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः। स वे॑द य॒ज्ञमा॑नु॒षक्॥

    स्वर सहित पद पाठ

    अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः । सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥


    स्वर रहित मन्त्र

    अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः। स वेद यज्ञमानुषक्॥

    स्वर रहित पद पाठ

    अग्निः। होता। पुरःऽहितः। अध्वरस्य। विऽचर्षणिः। सः। वेद। यज्ञम्। आनुषक्॥

    ऋग्वेद - मण्डल » 3; सूक्त » 11; मन्त्र » 1
    अष्टक » 3; अध्याय » 1; वर्ग » 9; मन्त्र » 1

    Meaning -
    One who invokes, lights and raises the fire of yajna, leads the yajna with love for the welfare of all, closely watches the yajna free from violence, jealousy and ill-will, conducts the yajna continuously, and persistently, he knows the secret, mystery and benefits of yajna. He is Agni, brilliant, fiery, and a pioneer.

    इस भाष्य को एडिट करें
    Top