ऋग्वेद - मण्डल 3/ सूक्त 11/ मन्त्र 1
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः। स वे॑द य॒ज्ञमा॑नु॒षक्॥
स्वर सहित पद पाठअ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः । सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥
स्वर रहित मन्त्र
अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः। स वेद यज्ञमानुषक्॥
स्वर रहित पद पाठअग्निः। होता। पुरःऽहितः। अध्वरस्य। विऽचर्षणिः। सः। वेद। यज्ञम्। आनुषक्॥
ऋग्वेद - मण्डल » 3; सूक्त » 11; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 9; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 9; मन्त्र » 1
Meaning -
One who invokes, lights and raises the fire of yajna, leads the yajna with love for the welfare of all, closely watches the yajna free from violence, jealousy and ill-will, conducts the yajna continuously, and persistently, he knows the secret, mystery and benefits of yajna. He is Agni, brilliant, fiery, and a pioneer.