Loading...
ऋग्वेद मण्डल - 3 के सूक्त 18 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 18/ मन्त्र 2
    ऋषिः - कतो वैश्वामित्रः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः

    तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुषः॒ पर॑स्य। तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑॥

    स्वर सहित पद पाठ

    तपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य । तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥


    स्वर रहित मन्त्र

    तपो ष्वग्ने अन्तराँ अमित्रान् तपा शंसमररुषः परस्य। तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः॥

    स्वर रहित पद पाठ

    तपो इति। सु। अग्ने। अन्तरान्। अमित्रान्। तप। शंसम्। अररुषः। परस्य। तपो इति। वसो इति। चिकितानः। अचित्तान्। वि। ते। तिष्ठन्ताम्। अजराः। अयासः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 18; मन्त्र » 2
    अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 2

    Meaning -
    Agni, bright and blazing lord of discipline and austerity, burn off the enemies within, season and purify the praise and appreciation of the non-violent devotee of higher order. O scorcher of evil and shelter of the good, lord of light and knowledge, arouse the unaware and ignorant, and may your dynamic yajakas live a long age strong and youthful.

    इस भाष्य को एडिट करें
    Top