ऋग्वेद - मण्डल 3/ सूक्त 22/ मन्त्र 4
ऋषिः - गाथी कौशिकः
देवता - पुरीष्या अग्नयः
छन्दः - विराडनुष्टुप्
स्वरः - गान्धारः
पु॒री॒ष्या॑सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः। जु॒षन्तां॑ य॒ज्ञम॒द्रुहो॑ऽनमी॒वा इषो॑ म॒हीः॥
स्वर सहित पद पाठपु॒री॒ष्या॑सः । अ॒ग्नयः॑ । प्र॒व॒णेभिः॑ । स॒ऽजोष॑सः । जु॒षन्ता॑म् । य॒ज्ञम् । अ॒द्रुहः॑ । अ॒न॒मी॒वाः । इषः॑ । म॒हीः ॥
स्वर रहित मन्त्र
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः। जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः॥
स्वर रहित पद पाठपुरीष्यासः। अग्नयः। प्रवणेभिः। सऽजोषसः। जुषन्ताम्। यज्ञम्। अद्रुहः। अनमीवाः। इषः। महीः॥
ऋग्वेद - मण्डल » 3; सूक्त » 22; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 22; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 22; मन्त्र » 4
Meaning -
May the vital fires of fertility come together to the earth by straight paths, free from negativities and disease, and participate in the yajna and bless us with invigorating foods and energies of high order.