Loading...
ऋग्वेद मण्डल - 3 के सूक्त 23 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 23/ मन्त्र 1
    ऋषिः - देवश्रवा देववातश्च भारती देवता - अग्निः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता। जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः॥

    स्वर सहित पद पाठ

    निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता । जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥


    स्वर रहित मन्त्र

    निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता। जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः॥

    स्वर रहित पद पाठ

    निःऽमथितः। सुऽधितः। आ। सधऽस्थे। युवा। कविः। अध्वरस्य। प्रऽनेता। जूर्यत्ऽसु। अग्निः। अजरः। वनेषु। अत्र। दधे। अमृतम्। जातऽवेदाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 23; मन्त्र » 1
    अष्टक » 3; अध्याय » 1; वर्ग » 23; मन्त्र » 1

    Meaning -
    Well produced by friction, well kindled and well managed in the home of yajna, Agni, jataveda, treasure house of wealth, youthful and unaging, catalytic creative light, leader of yajna, visionary maker, may, we pray, on the velocity of light rays, bear and bring nectar-like vitality and energy and sustain our yajnic programme of love and creative production.

    इस भाष्य को एडिट करें
    Top