ऋग्वेद - मण्डल 3/ सूक्त 25/ मन्त्र 2
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - अग्निः
छन्दः - अनुष्टुप्
स्वरः - ऋषभः
अ॒ग्निः स॑नोति वी॒र्या॑णि वि॒द्वान्त्स॒नोति॒ वाज॑म॒मृता॑य॒ भूष॑न्। स नो॑ दे॒वाँ एह व॑हा पुरुक्षो॥
स्वर सहित पद पाठअ॒ग्निः । स॒नो॒ति॒ । वी॒र्या॑णि । वि॒द्वान् । स॒नोति॑ । वाज॑म् । अ॒मृता॑य । भूष॑न् । सः । नः॒ । दे॒वान् । आ । इ॒ह । व॒ह॒ । पु॒रु॒क्षो॒ इति॑ पुरुऽक्षो ॥
स्वर रहित मन्त्र
अग्निः सनोति वीर्याणि विद्वान्त्सनोति वाजममृताय भूषन्। स नो देवाँ एह वहा पुरुक्षो॥
स्वर रहित पद पाठअग्निः। सनोति। वीर्याणि। विद्वान्। सनोति। वाजम्। अमृताय। भूषन्। सः। नः। देवान्। आ। इह। वह। पुरुक्षो इति पुरुऽक्षो॥
ऋग्वेद - मण्डल » 3; सूक्त » 25; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 25; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 25; मन्त्र » 2
Meaning -
O generous and versatile lord of light and knowledge, just as Agni provides valour and honour for creativity and, enlightening the world, provides the spirit and energy for the attainment of immortality, may you, we pray, bring us here the company and gifts of the brilliant, generous and wise sagely scholars.