ऋग्वेद - मण्डल 3/ सूक्त 28/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
अग्ने॑ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं॑ जातवेदः। प्रा॒तः॒सा॒वे धि॑यावसो॥
स्वर सहित पद पाठअग्ने॑ । जु॒षस्व॑ । नः॒ । ह॒विः । पु॒रो॒ळाश॑म् । जा॒त॒ऽवे॒दः॒ । प्रा॒तः॒ऽसा॒वे । धि॒या॒व॒सो॒ इति॑ धियाऽवसो ॥
स्वर रहित मन्त्र
अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः। प्रातःसावे धियावसो॥
स्वर रहित पद पाठअग्ने। जुषस्व। नः। हविः। पुरोळाशम्। जातऽवेदः। प्रातःऽसावे। धियावसो इति धियाऽवसो॥
ऋग्वेद - मण्डल » 3; सूक्त » 28; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 31; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 31; मन्त्र » 1
Meaning -
Agni, lord of universal knowledge, wisdom and vision, inspiration for the refinement, expansion and elevation of intelligence, pray accept our homage of delicious food and fragrance in the morning session of yajna.