ऋग्वेद - मण्डल 3/ सूक्त 29/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - अग्निः
छन्दः - निचृदनुष्टुप्
स्वरः - गान्धारः
अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम्। ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म॑न्थाम पू॒र्वथा॑॥
स्वर सहित पद पाठअस्ति॑ । इ॒दम् । अ॒धि॒ऽमन्थ॑नम् । अस्ति॑ । प्र॒ऽजन॑नम् । कृ॒तम् । ए॒ताम् । वि॒श्पत्नी॑म् । आ । भ॒र॒ । अ॒ग्निम् । म॒न्था॒म॒ । पू॒र्वऽथा॑ ॥
स्वर रहित मन्त्र
अस्तीदमधिमन्थनमस्ति प्रजननं कृतम्। एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा॥
स्वर रहित पद पाठअस्ति। इदम्। अधिऽमन्थनम्। अस्ति। प्रऽजननम्। कृतम्। एताम्। विश्पत्नीम्। आ। भर। अग्निम्। मन्थाम। पूर्वऽथा॥
ऋग्वेद - मण्डल » 3; सूक्त » 29; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 32; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 32; मन्त्र » 1
Meaning -
This is the arani-wood, chumer of fire. This is the act of churning. And this is the fire generated. Hold on this apparatus of fire generation, sustainer of humanity, so that we may produce the fire as ever before.