ऋग्वेद - मण्डल 3/ सूक्त 31/ मन्त्र 21
ऋषिः - गाथिनो विश्वामित्रः, ऐषीरथीः कुशिको वा
देवता - इन्द्र:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
अदे॑दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात्। प्र सू॒नृता॑ दि॒शमा॑न ऋ॒तेन॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः॥
स्वर सहित पद पाठअदे॑दिष्ट । वृ॒त्र॒ऽहा । गोऽप॑तिः । गाः । अ॒न्तरिति॑ । कृ॒ष्णान् । अ॒रु॒षैः । धाम॑ऽभिः । गा॒त् । प्र । सू॒नृताः॑ । दि॒शमा॑नः । ऋ॒तेन॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥
स्वर रहित मन्त्र
अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णाँ अरुषैर्धामभिर्गात्। प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः॥
स्वर रहित पद पाठअदेदिष्ट। वृत्रऽहा। गोऽपतिः। गाः। अन्तरिति। कृष्णान्। अरुषैः। धामऽभिः। गात्। प्र। सूनृताः। दिशमानः। ऋतेन। दुरः। च। विश्वाः। अवृणोत्। अप। स्वाः॥
ऋग्वेद - मण्डल » 3; सूक्त » 31; मन्त्र » 21
अष्टक » 3; अध्याय » 2; वर्ग » 8; मन्त्र » 6
अष्टक » 3; अध्याय » 2; वर्ग » 8; मन्त्र » 6
Meaning -
Just as the sun, lord of light and breaker of the cloud of darkness, shoots its rays of light with its power and splendour, penetrates to the centre of dark energy and dispels the darkness releasing the energy, similarly, O lord of light and power, commanding and revealing your own lights and words of knowledge and the truth of reality, open out all the doors and reveal the secrets of universal knowledge with the power and force of universal law which sustains the world of existence.