ऋग्वेद - मण्डल 3/ सूक्त 42/ मन्त्र 9
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे। कु॒शि॒कासो॑ अव॒स्यवः॑॥
स्वर सहित पद पाठत्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ । कु॒शि॒कासः॑ । अ॒व॒स्यवः॑ ॥
स्वर रहित मन्त्र
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे। कुशिकासो अवस्यवः॥
स्वर रहित पद पाठत्वाम्। सुतस्य। पीतये। प्रत्नम्। इन्द्र। हवामहे। कुशिकासः। अवस्यवः॥
ऋग्वेद - मण्डल » 3; सूक्त » 42; मन्त्र » 9
अष्टक » 3; अध्याय » 3; वर्ग » 6; मन्त्र » 4
अष्टक » 3; अध्याय » 3; वर्ग » 6; मन्त्र » 4
Meaning -
Indra, veteran lord and ruler of the world, we children of knowledge and humility invoke and invite you to have a drink of the soma of our own making for the sake of protection and progress.