ऋग्वेद - मण्डल 3/ सूक्त 50/ मन्त्र 1
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्रः॒ स्वाहा॑ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो॑ वृष॒भो म॒रुत्वा॑न्। ओरु॒व्यचाः॑ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्वः१॒॑ काम॑मृध्याः॥
स्वर सहित पद पाठइन्द्रः॑ । स्वाहा॑ । पि॒ब॒तु॒ । यस्य॑ । सोमः॑ । आ॒ऽगत्य॑ । तुम्रः॑ । वृ॒ष॒भः । म॒रुत्वा॑न् । आ । उ॒रु॒ऽव्यचाः॑ । पृ॒ण॒ता॒म् । ए॒भिः । अन्नैः॑ । आ । अ॒स्य॒ । ह॒विः । त॒न्वः॑ । काम॑म् । ऋ॒ध्याः॒ ॥
स्वर रहित मन्त्र
इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान्। ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः१ काममृध्याः॥
स्वर रहित पद पाठइन्द्रः। स्वाहा। पिबतु। यस्य। सोमः। आऽगत्य। तुम्रः। वृषभः। मरुत्वान्। आ। उरुऽव्यचाः। पृणताम्। एभिः। अन्नैः। आ। अस्य। हविः। तन्वः। कामम्। ऋध्याः॥
ऋग्वेद - मण्डल » 3; सूक्त » 50; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 14; मन्त्र » 1
अष्टक » 3; अध्याय » 3; वर्ग » 14; मन्त्र » 1
Meaning -
Indra, strong, virile and generous, lord creator and giver of power, prosperity and excellence of life, commanding the force of the winds and stormy troops over the wide world, may, we pray, come, and having come enjoy the offerings made in truth of word and deed with faith and humility and, pleased with these offerings, grant fulfilment of the devotee’s mission of earthly existence.