Loading...
ऋग्वेद मण्डल - 3 के सूक्त 52 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 52/ मन्त्र 8
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम्। दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं॒ वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो॥

    स्वर सहित पद पाठ

    प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥


    स्वर रहित मन्त्र

    प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम्। दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो॥

    स्वर रहित पद पाठ

    प्रति। धानाः। भरत। तूयम्। अस्मै। पुरोळाशम्। वीरऽतमाय। नृणाम्। दिवेऽदिवे। सऽदृशीः। इन्द्र। तुभ्यम्। वर्धन्तु। त्वा। सोमऽपेयाय। धृष्णो इति॥

    ऋग्वेद - मण्डल » 3; सूक्त » 52; मन्त्र » 8
    अष्टक » 3; अध्याय » 3; वर्ग » 18; मन्त्र » 3

    Meaning -
    Bear and bring roasted rice and purodasha in homage fast and full for this hero of the best of leaders and warriors. Indra, fierce and fiery hero of arm and speech, may the forces of equal form and performance rise for you, dedicated as you are to the soma of life’s dignity and excellence, and may they exalt you with glory day by day.

    इस भाष्य को एडिट करें
    Top