ऋग्वेद - मण्डल 3/ सूक्त 8/ मन्त्र 2
ऋषिः - गाथिनो विश्वामित्रः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीर॑म्। आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय॥
स्वर सहित पद पाठसम्ऽइ॑द्धस्य । श्रय॑माणः । पु॒रस्ता॑त् । ब्रह्म॑ । व॒न्वा॒नः । अ॒जर॑म् । सु॒ऽवीर॑म् । आ॒रे । अ॒स्मत् । अम॑तिम् । बाध॑मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ॑गाय ॥
स्वर रहित मन्त्र
समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम्। आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय॥
स्वर रहित पद पाठसम्ऽइद्धस्य। श्रयमाणः। पुरस्तात्। ब्रह्म। वन्वानः। अजरम्। सुऽवीरम्। आरे। अस्मत्। अमतिम्। बाधमानः। उत्। श्रयस्व। महते। सौभगाय॥
ऋग्वेद - मण्डल » 3; सूक्त » 8; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 3; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 3; मन्त्र » 2
Meaning -
Vanaspati, lord of light and wealth of greenery and earth’s fertility, staying firm forward and sharing the refreshing fragrance of the lighted fire, loving food and energy growth and exaltation of the spirit, keeping off vitiation of mind and intelligence far away from us, abide by us, we pray, constantly for the bliss of great good fortune and all round prosperity.