ऋग्वेद - मण्डल 4/ सूक्त 13/ मन्त्र 1
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना॑ रत्न॒धेय॑म्। या॒तम॑श्विना सु॒कृतो॑ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए॑ति ॥१॥
स्वर सहित पद पाठप्रति॑ । अ॒ग्निः । उ॒षसा॑म् । अग्र॑म् । अ॒ख्य॒त् । वि॒ऽभा॒ती॒नाम् । सु॒ऽमनाः॑ । र॒त्न॒ऽधेय॑म् । या॒तम् । अ॒श्वि॒ना॒ । सु॒ऽकृतः॑ । दु॒रो॒णम् । उत् । सूर्यः॑ । ज्योति॑षा । दे॒वः । ए॒ति॒ ॥
स्वर रहित मन्त्र
प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम्। यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥१॥
स्वर रहित पद पाठप्रति। अग्निः। उषसाम्। अग्रम्। अख्यत्। विऽभातीनाम्। सुऽमनाः। रत्नऽधेयम्। यातम्। अश्विना। सुऽकृतः। दुरोणम्। उत्। सूर्यः। ज्योतिषा। देवः। एति ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 13; मन्त्र » 1
अष्टक » 3; अध्याय » 5; वर्ग » 13; मन्त्र » 1
अष्टक » 3; अध्याय » 5; वर्ग » 13; मन्त्र » 1
Meaning -
Agni, brilliant as sun, vibrant as wind and potent as electric energy, stirs in advance of the lights of rising dawns happy at heart, and the Ashvins, currents of elevating energy, move on to the house of the man of noble acts, a house blest with the jewels of life, while the refulgent sun, generous giver of the breath of life, moves on (on its daily round) with its light.