Loading...
ऋग्वेद मण्डल - 4 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 2/ मन्त्र 19
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः। अनू॑नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ॥१९॥

    स्वर सहित पद पाठ

    अक॑र्म । ते॒ । सि॒ऽअप॑सः । अ॒भू॒म॒ । ऋ॒तम् । अ॒व॒स्र॒न् । उ॒षसः॑ । वि॒ऽभा॒तीः । अनू॑नम् । अ॒ग्निम् । पु॒रु॒धा । सु॒ऽच॒न्द्रम् । दे॒वस्य॑ । मर्मृ॑जतः । चारु॑ । चक्षुः॑ ॥


    स्वर रहित मन्त्र

    अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः। अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः ॥१९॥

    स्वर रहित पद पाठ

    अकर्म। ते। सुऽअपसः। अभूम। ऋतम्। अवस्रन्। उषसः। विभातीः। अनूनम्। अग्निम्। पुरुधा। सुऽचन्द्रम्। देवस्य। मर्मृजतः। चारु। चक्षुः॥१९॥

    ऋग्वेद - मण्डल » 4; सूक्त » 2; मन्त्र » 19
    अष्टक » 3; अध्याय » 4; वर्ग » 19; मन्त्र » 4

    Meaning -
    We act in service to you, O Lord Agni, giver of light and life to the world, by which alone we can be called good performers. The brilliant dawns, wearing the divine mantle of truth and showers of light, perfectly and variously adorn the fire-divine, perfect and glorious eye of the self-refulgent Lord of the universe, which is the sun.

    इस भाष्य को एडिट करें
    Top